B 135-29 Matasāratantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 135/29
Title: Matasāratantra
Dimensions: 31 x 9.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 7/21
Remarks:


Reel No. B 135-29 Inventory No. 37925

Title Matasāratantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete; missing folios are: 1–63, 65–68, 71–164, 170–174, 176 and 178–181

Size 33.0 x 9.5 cm

Folios 12

Lines per Folio 9

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 7/21

Manuscript Features

The text is incomplete, only twelve folios are available.

Excerpts

Beginning

-///tavya ||

adā rātrau sandhyāyāś ca maraṇajanmanī bhavatas

tadātītadinenaiva sahāhorātro grāhyeḥ (!) ||     ||

yad āha (kaṇvayaḥ) ||

rātrāv e(2)va samutpanne, mṛte rajasi sūtake ||

pūrvvam eva dinaṃ grāhyaṃ yāvan naivodito raviḥ ||

udite tu yadā sūryya (!), nārīṇāṃ dṛśyate rajaḥ ||

(3) jananaṃ vā vipattir vvā yasyāhas tasya sarvvaarī ||     || (fol. 64r1–3)

End

tvadvapur bhūti (!) devānāṃ, balahāniś ca jāyate ||

tadā devā raṇe jagmū, dānavā sarvvakāṃkṣiṇaḥ ||

tadā (9) (mayā) ridhī pṛccha devānāṃ hitakāmyayā ||

kenopāyaṇa (!) deveśī, devānāṃ vijayī bhavet ||

surā vihīṇās tridaśā, balahī⟪nā⟫no bha///- (fol. 182v8–9)

«Sub-colophon:»

iti śrīsaṃḍadīpāvatāre saṃsāradvīpakaṃ (!) samāptaṃ ||     || (fol. 177v6)

Microfilm Details

Reel No. B 0135/29

Date of Filming 17-10-1971

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 177v–178r

Catalogued by

Date 06-03-2007

Bibliography